Srila-Bhakti-Vinod-Thakur-Saranagati-Thumb

Honour with Love

Śrīla Bhakti Vinod Ṭhākur explains the mood of the Lord’s servants as they honour His divine remnants.

Four songs sung at the time of honouring Kṛṣṇa-prasādam given in Śrī Chaitanya Sāraswat Maṭh’s Śrī Gauḍīya-gītāñjalī from Śrīla Bhakti Vinod Ṭhākur’s compilation Gītāvalī.

ভাই রে !
শরীর অবিদ্যা-জাল জড়েন্দ্রিয় তাহে কাল
জীবে ফেলে বিষয‑সাগরে ।
তার মধ্যে জিহ্বা অতি লোভময় সুদুর্ম্মতি
তাকে জেতা কঠিন সংসারে ॥১॥

bhāi re!
śarīra avidyā-jāla jaḍendriya tāhe kāla
jīve phele viṣaya-sāgare
tāra madhye jihvā ati lobhamaya sudurmati
tāke jetā kaṭhina saṁsāre [1]

re!–O bhāi–brother! śarīra–The body [is] jāla–a net avidyā–of illusion, [and the] jaḍa–material indriya–senses tāhe–within it [are one’s] kāla–enemies; phele–they throw jīve–the soul sāgare–into the ocean viṣaya–of mundanity. madhye–Amongst tāra–them, jihvā–the tongue [is] ati–most lobhamaya–voracious  [and] sudurmati–wicked.  jetā–To conquer tāke–it [is] kaṭhina–difficult saṁsāre–in this world.

O brother! The body is a net of illusion, and the material senses are one’s enemies; they throw the soul into the ocean of mundanity. Among the senses, the tongue is the most voracious and wicked. It is very difficult to conquer the tongue in this world.

কৃষ্ণ বড় দয়াময় করিবারে জিহ্বা জয়
স্বপ্রসাদ অন্ন দিল ভাই ।
সেই অন্নামৃত পাও রাধাকৃষ্ণ‑গুণ গাও
প্রেমে ডাক চৈতন্য নিতাই ॥২॥

kṛṣṇa baḍa dayāmaya karibāre jihvā jaya
svaprasāda anna dila bhāi
sei annāmṛta pāo rādhā-kṛṣṇa-guṇa gāo
preme ḍāka chaitanya nitāi [2]

bhāi–Brother! kṛṣṇa–Kṛṣṇa [is] baḍa–very dayāmaya–merciful: jaya karibāre–to conquer jihvā–the tongue dila–He has given [us His] sva–own prasāda-anna–remnants. pāo–Accept sei–this amṛta–nectarean anna–food, gāo–sing guṇa–the glories rādhā-kṛṣṇa–of Rādhā and Kṛṣṇa, [and] preme–with love ḍāka–call out, chaitanya-nitāi–“Chaitanya! Nitāi!”

Brother! Kṛṣṇa is very merciful: to conquer the tongue He has given us His remnants. Accept this nectarean food, sing the glories of Rādhā-Kṛṣṇa, and with love call out, “Chaitanya! Nitāi!”

ভাই রে !
একদিন শান্তিপুরে প্রভু অদ্বতের ঘরে
দুই প্রভু ভোজনে বসিল ।
শাক করি’ আস্বাদন প্রভু বলে, “ভক্তগণ
এই শাক কৃষ্ণ আস্বাদিল ॥১॥

bhāi re!
eka-dina śāntipure prabhu advaitera ghare
dui prabhu bhojane basila
śāka kari’ āsvādana prabhu bale, “bhakta-gaṇa
ei śāka kṛṣṇa āsvādila [1]

re!–O bhāi–brother! eka–One dina–day śāntipure–in Śāntipur ghare–at the house advaitera prabhu–of Advaita Prabhu, dui–the prabhu–Lord basila–sat down bhojane–to eat. āsvādana kari’–Tasting śāka–the śāk, prabhu–the Lord bale,–said, “bhakta-gaṇa–“O devotees, kṛṣṇa–Kṛṣṇa āsvādila–has tasted ei–this śāka–śāk. [1]

O brother! One day in Śāntipur at the house of Advaita Prabhu, the two Lords sat down to eat. Tasting the śāka, the Lord said, “O devotees, Kṛṣṇa has tasted this śāka.

হেন শাক আস্বাদনে কৃষ্ণপ্রেম আইসে মনে
সেই প্রেমে কর আস্বাদন ।
জড়বুদ্ধি পরিহরি’ প্রসাদ ভোজন করি
হরি হরি বল সর্ব্বজন” ॥২॥

hena śāka āsvādane kṛṣṇa-prema āise mane
sei preme kara āsvādana
jaḍa-buddhi parihari’ prasāda bhojana kari’
hari hari bala sarva-jana” [2]

āsvādane–By tasting hena–such śāka–śāk prema–divine love kṛṣṇa–for Kṛṣṇa āise–comes mane–into the heart. [With] sei–such preme–love, āsvādana kara–taste [this śāk]. parihari’–Giving up [all] jaḍa–mundane buddhi–conceptions, bhojana kari’–eat [this] prasāda–prasād, [and] bala–chant, hari–‘Hari! hari”–Hari!’” [2]

By tasting such śāk, divine love for Kṛṣṇa arises in the heart. With such love, taste this śāk. Everyone should give up mundane conceptions, take this prasād, and chant, ‘Hari! Hari!’”

শচীর অঙ্গনে কভু মাধবেন্দ্রপুরী প্রভু
প্রসাদান্ন করেন ভোজন ।
খাইতে খাইতে তাঁর আইল প্রেম সুদুর্ব্বার
বলে, “শুন সন্ন্যাসীর গণ ॥১॥

śachīra aṅgane kabhu mādhavendra purī prabhu
prasādānna karena bhojana
khāite khāite tā̐ra āila prema sudurvāra
bale, “śuna sannyāsīra gaṇa [1]

mādhavendra purī prabhu–Śrīla Mādhavendra Purīpād kabhu–once bhojana karena–ate anna–food  prasāda–prasād aṅgane–in the courtyard śachīra–of Śachī. khāite khāite–As he ate, sudurvāra–irresistible prema–divine love āila–came tā̐ra–to him [and] bale,–he said, “sannyāsīra gaṇa–O sannyāsīs, śuna–listen! [1]

Śrīla Mādhavendra Purīpād once took prasād in Śrī Śachī Devī’s courtyard. As he ate, irresistable divine love arose within him and he said, “O sannyāsīs, listen!

মোচাঘণ্ট ফুলবড়ি ডালি ডালনা চচ্চড়ি
শচীমাতা করিল রন্ধন ।
তাঁর শুদ্ধা-ভক্তি হেরি’ ভোজন করিল হরি
সুধা সম এ অন্ন‑ব্যঞ্জন ॥২॥

mochā-ghaṇṭa phula-baḍi ḍāli ḍālnā chachchaḍi
śachī-mātā karila randhana
tāra śuddhā-bhakti heri’ bhojana karila hari
sudhā-sama e anna-vyañjana [2]

mātā–Mother śachī–Śachī randhana karila–has prepared mochā-ghaṇṭa–banana flower curry, phula-baḍi–fried pumpkin flower, ḍāli–dal, ḍālnā–rasā (vegetables in soup), chachchaḍi–lightly charred boiled vegetables. heri’–Seeing tāra–her śuddhā–pure bhakti–devotion, hari–the Lord bhojana karila–has eaten [them]. e–These anna–grains [and] vyañjana–vegetables [are thus] sama–equal sudhā–to nectar. [2]

Mother Śachī has prepared banana flower curry, fried pumpkin flower, dal, vegetables in soup, and lightly charred vegetables. Seeing her pure devotion, the Lord has eaten them. These grains and vegetables are thus equal to nectar.

যোগে যোগী পায় যাহা ভোগে আজ হবে তাহা
হরি বলি খাও সবে ভাই ।
কৃষ্ণের প্রসাদ‑অন্ন ত্রিজগৎ করে ধন্য
ত্রিপুরারি নাচে অয়হা পাই’”॥৩॥

yoge yogī pāya yāhā bhoge āja habe tāhā
hari bali’ khāo sabe bhāi
kṛṣṇera prasāda-anna trijagata kare dhanya
tripurāri nāche yāhā pāi’ [3]

āja–Today habe–will be had bhoge–by eating tāhā–that yāhā–which yogī–yogīs pāya–attain yoge–through yoga. sabe bhāi–Brothers! bali’–Chant hari–‘Hari’ [and] khāo–eat! kṛṣṇera–Kṛṣṇa’s prasāda-anna–prasād kare–makes trijagata–the three worlds dhanya–fortunate, [and] tripurāri–Lord Śiva nāche–dances pāi’–upon receiving yāhā–it. [3]

Today we will attain by eating what yogīs attain through yoga. Brothers! Chant ‘Hari’ and eat! Śrī Kṛṣṇa’s prasād makes the three worlds fortunate, and Lord Śiva dances upon receiving it.

ভাই রে !
একদিন নীলাচলে প্রসাদসেবন‑কালে
মহাপ্রভু শ্রীকৃষ্ণচৈতন্য ।
বলিলেন ভক্তগণে, “খেচরান্ন শুদ্ধ মনে
সেবা করি’ হও আজ ধন্য ॥১॥

bhāi re!
eka-dina nīlāchale prasāda-sevana-kāle
mahāprabhu śrī-kṛṣṇa-chaitanya
balilena bhakta-gaṇe, “khecharānna śuddha-mane
sevā kari’ hao āja dhanya [1]

re!–O bhāi–brother! eka–One dina–day nīlāchale–in Jagannāth Purī kāle–at the time sevana–of honouring prasāda–prasād, mahāprabhu–the Supreme Lord śrī-kṛṣṇa-chaitanya–Śrī Kṛṣṇa Chaitanya balilena–said bhakta-gaṇe,–to the devotees, “hao–“Be dhanya–fortune āja–today sevā kari’–by honouring khecharānna–khichari [with] śuddha–pure mane–hearts. [1]

O brother! One day in Nīlāchal at the time of honouring prasādam, Mahāprabhu Śrī Kṛṣṇa Chaitanya said to the devotees, “Be fortunate today by honouring khichari with pure hearts.

খেচরান্ন পিঠাপানা অপূর্ব্ব প্রসাদ নানা
জগন্নাথ দিল তোমা সাবে ।
আকণ্ঠ ভোজন করি’ বল মুখে হরি হরি
অবিদ্যা-দুরিত নাহি রবে ॥২॥

khecharānna piṭhā-pānā apūrva prasāda nānā
jagannātha dila tomā sabe
ākaṇṭha bhojana kari’ bala mukhe hari hari
avidyā-durita nāhi rabe [2]

jagannātha–Jagannāth dila–has given tomā–you sabe–all khecharānna–khichari, piṭhā–pancakes, pānā–sherbet, [and] nānā–various [other types of] apūrva–wonderful prasāda–prasād. bhojana kari’–Eat ākaṇṭha–up to the neck [and]  bala–chant mukhe–with [your] mouth, hari–‘Hari! hari–Hari!’ avidyā–Ignorance [and] durita–sin [will] nāhi–not rabe–remain. [2]

Lord Jagannāth has given you khichari, pancakes, sherbet, and various other types of wonderful prasād. Eat up to your neck and chant the Name of Hari! Ignorance and sin will disappear.

জগন্নাথ‑প্রসাদান্ন বিরিঞ্চি শম্ভুর মান্য
খাইলে প্রেম হইবে উদয় ।
এমন দুর্ল্লভ ধন পাইয়াছ সর্ব্বজন
জয় জয় জগন্নাথ জয় ॥৩॥

jagannātha-prasādānna viriñchi-śambhura mānya
khāile prema ha-ibe udaya
emana durlabha dhana pāiyāchha sarva-jana
jaya jaya jagannātha jaya [3]

jagannātha–Jagannāth’s prasādānna–prasād [is] mānya–honoured viriñchi–by Brahmā [and] śambhura–Śiva. khāile–If you eat [it], prema–divine love udaya ha-ibe–will arise [within you]. sarva-jana–Everyone pāiyāchha–has attained emana–such [a] durlabha–precious dhana–treasure. jaya–Glory! jaya–Glory! jaya–Glory jagannātha–to Jagannāth! [3]

Lord Jagannāth’s prasād is honoured by Lord Brahmā and Lord Śiva. If you eat it, divine love will arise within you. You all have now attained such a precious treasure. Glory! Glory! Glory to Lord Jagannāth!

,