Srila-Govinda-Maharaj-Youth-Duotone-Thumb

Your Brilliant Appearance

Śrīla Bhakti Sundar Govinda Dev-Goswāmī Mahārāj’s Sanskrit poetry in praise of Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj.

Śrī Śrīmad Bhakti-Rakṣaka-Śrīdhara-Goswāmī-Viṣṇupādānām
Ekaṣaṣṭi-tama-śubhāvirbhāva-vāsare
Śrī Guru-praśasti

Praise for Śrī Guru

on the anniversary of 61st auspicious appearance day of
Om Viṣṇupād
Śrī Śrīmad Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj

Published in Śrī Gauḍīya Darśan,
Volume 1, Issue 4,
Tuesday, 15 November 1955;
Volume 9, Issue 4,
Thursday, 14 November 1963;
and
Volume 11, Issue 4,
Saturday, 13 November 1965.

ভাগ্যাধীশ ত্বদীয়ো বিমলসুখময়ঃ সম্প্রকাশস্তুনিত্যো
গৌড়ং রাঢ়ং তথেদং ত্রিভুবনমখিলং ধন্যধন্যঞ্চকার ।
খণ্ডে কালে দৃশাং নো গগনজলনিধিং পূরয়িত্বা বুধানাম্
নন্দং বর্দ্ধযন্ বৈ স্বপরিজনগণৈর্ধামনি ত্বং বিভাসি ॥১॥

bhāgyādhīśa tvadīyo vimala-sukhamayaḥ samprakāśas tu nityo
gauḍaṁ rāḍhaṁ tathedaṁ tribhuvanam akhilaṁ dhanya-dhanyañ chakāra
khaṇḍe kāle dṛśāṁ no gagana-jala-nidhiṁ pūrayitvā budhānām
ānandaṁ varddhayan vai svaparijana-gaṇair dhāmani tvaṁ vibhāsi [1]

adhīśa–O master [of my] bhāgya tu–fortune! tvadīyaḥ–Your vimala–purely sukhamayaḥ–joyful, nityaḥ–eternal, samprakāśaḥ–brilliant appearance chakāra–has made gauḍam–the land of Gauḍa, rāḍham–the district of Rāḍha, tathā–and akhilam–all idam–of the tribhuvanam–three worlds dhanya-dhanyam–most fortunate. kāle–In this time khaṇḍe–of discord, tvam–you pūrayitvā–blow away nidhi–the carriers jala–of water gagana–in the sky [of] naḥ–our dṛśām–eyes, varddhayan–increase ānandam–the joy budhānām–of the wise, [and] vai–indeed vibhāsi–shine dhāmani–in [your] abode svaparijana-gaṇaiḥ–with your associates. [1]

O master of my fortune! Your brillant, eternal appearance, full of pure joy, has made the district of Rāḍha, the land of Gauḍa, and the whole of the three worlds most fortunate. In this time of discord, you remove the clouds from our eyes, increase the joy of the wise, and shine in your abode with your associates.

দেবাদ্যাস্তেঽখিলগুণগণান্নৈব গাতুং সমর্থাঃ
ক্বাহং জীবোঽতিশয়পতিতো মন্দভাগ্যোঽতিক্ষুদ্রঃ ।
ভো আরাধ্য স্তবনবিষয়ে কিন্তু দীনাধমস্য
প্রত্যাশা তত্ সুকরুণতয়া বীরচন্দ্রাভিদস্ত্বম্ ॥২॥

devādyās te ’khila-guṇa-gaṇān naiva gātuṁ samarthāḥ
kvāhaṁ jīvo ’tiśaya-patito manda-bhāgyo ’tikṣudraḥ
bho ārādhya stavana-viṣaye kintu dīnādhamasya
pratyāśā tat sukaruṇatayā vīrachandrābhidas tvam [2]

deva–O lord! ādyāḥ–The highest souls na samarthāḥ–are not able eva–at all gātum–to sing akhila–all te–your guṇa-gaṇān–glories. kva–Where [am] aham–I? [I am an] atiśaya–extremely patitaḥ–fallen jīvaḥ–soul, manda-bhāgyaḥ–unfortunate [and] atikṣudraḥ–utterly insignificant. bho–O ārādhya–worshippable master! pratyāśā–The hope dīna–of [this] poor adhamasya–fallen soul, kintu–however, viṣaye–in the matter stavana–of glorification [of you], [is] tat–that tvam–you, sukaruṇatayā–out of deep compassion, [are] ābhidaḥ–known [to be] vīrachandra–Vīrachandra Prabhu. [2]

O lord! Even the most exalted souls are unable to sing all your glories. And who am I? I am an extremely fallen soul, unfortunate and utterly insignificant. O worshippable master! This poor and fallen soul’s hope to glorify you, however, is that you, out of deep compassion, are known to be Vīrachandra Prabhu.

দৃষ্ট্বা বিশ্বস্য জীবান্ খলু হরিবিমুখান্ গৌরদেবো দয়ায়া
রূপং গৌড়ে ভবন্তং পরমকরুণয়া প্রাহিনোদ্দীনবন্ধো ।
এতজ্​জ্ঞাত্বা প্রকাশাৎ সুদিনসমুদয়ং স্মারমাশাঃ সহর্ষা
জায়ন্তে চৈব মায়া-নিগড়‑নিকর‑সংমোচনেঽস্মাকমদ্ধা ॥৩॥

dṛṣṭvā viśvasya jīvān khalu hari-vimukhān gauradevo dayāyā
rūpaṁ gauḍe bhavantaṁ parama-karuṇayā prāhinod dīna-bandho
etaj jñātvā prakāśāt sudina-samudayaṁ smāram
āśāḥ saharṣā
jāyante chaiva māyā-nigaḍa-nikara-saṁmochane ’smākam addhā [3]

dṛṣṭvā–Seeing jīvān–the souls viśvasya–of the world khalu–so vimukhān–averse hari–to the Lord, gauradevaḥ–divine Gaura, [with] parama–the deepest karuṇayā–compassion, dayāyā–mercifully prāhinot–sent bhavantam–you, [your] rūpam–form, gauḍe–to Gauḍa, bandhaḥ–O friend dīna–of the fallen! jñātvā–Understanding etat–this [and] smāram–remembering sudina–this fine day, samudayam–an auspicious moment prakāśāt–because of [your] appearance, asmākam–our āśāḥ–hopes cha–and saharṣā–joy jāyante–are arising eva–certainly saṁmochane–for liberation nigaḍa-nikara–from the chains māyā–of māyā addhā–in this way. [3]

Seeing the souls of the world so averse to the Lord, Śrī Gaura, with the deepest compassion, mercifully sent you to Gauḍa, O friend of the fallen! Understanding this and remembering this day made most auspicious by your appearance, we are hopeful and joyful that we will be liberated from the chains of māyā.

যদ্বদ্ভানুঃ কিরণনিকরৈর্ভাসয়ন্ বিশ্বমেতন্
নাশং কৃত্বা নিখিলতমসাং তেজসা সংবিভাতি ।
কৃত্বা নাশং প্রকৃতিতমসাং সত্যসূর্য্যং প্রকাশ্য
দিব্যজ্ঞানৈর্হরিগুণগণৈস্ত্বঞ্চ তদ্বদ্বিভাসি ॥৪॥

yadvad bhānuḥ kiraṇa-nikarair bhāsayan viśvam etan
nāśaṁ kṛtvā nikhila-tamasāṁ tejasā saṁvibhāti
kṛtvā nāśaṁ prakṛti-tamasāṁ satya-sūryaṁ prakāśya
divya-jñānair hari-guṇa-gaṇais tvañ cha tadvad vibhāsi [4]

yadvad–As bhānuḥ–the sun bhāsayan–illuminates etat–this viśvam–world kiraṇa-nikaraiḥ–with [its] rays, nāśam kṛtvā–dispels nikhila–all tamasām–darkness, [and] saṁvibhāti–shines tejasā–with brilliance, tadvad–so tvam–you nāśam kṛtvā–dispel tamasāṁ–the darkness prakṛti–of the material world, prakāśya–reveal sūryam–the sun satya–of truth, [and] vibhāsi–shine [with] divya–divine jñānaiḥ–knowledge cha–and guṇa-gaṇaiḥ–the qualities hari–of the Lord. [4]

As the sun illuminates the world with its rays, dispels all darkness, and shines brightly, so you dispel the darkness of the material world, reveal the sun of truth, and shine with divine knowledge and the qualities of the Lord.

দুঃখৈঃ পূর্ণং বিবুধহৃদয়ং কালধর্ম্মাচ্চ দৃষ্ট্বা
মায়াবাদান্ কলিজকুমতান্ দুষ্কৃতান্ শাসিতুঞ্চ ।
দেশে দেশে ভ্রমসি বিতরন্ গৌরবাণীঞ্চ নাম
ধৃত্বা দেব ত্রিভুবনজয়ং বজ্রকল্পং ত্রিদণ্ডম্ ॥৫॥

duḥkhaiḥ pūrṇaṁ vibudha-hṛdayaṁ kāla-dharmmāch cha dṛṣṭvā
māyāvādān kalija-kumatān duṣkṛtān śāsituñ cha
deśe deśe bhramasi vitaran gaura-vāṇīñ cha nāma
dhṛtvā deva tribhuvana-jayaṁ vajra-kalpaṁ tridaṇḍam [5]

deva–O lord! dṛṣṭvā–Seeing hṛdayam–the hearts vibudha–of the wise pūrṇam–filled duḥkhaiḥ–with sadness dharmmāt–as a result of the influence kāla–of time, bhramasi–you roam deśe–from place deśe–to place śāsitum–to subdue māyāvādān–the illusionists, kumatān–the misconcpetions kalija–produced by Kali, cha cha–and duṣkṛtān–the wicked vitaran–by distributing gaura–Gaura’s vāṇīm–message cha–and nāma–Name, dhṛtvā–carrying [your] tridaṇḍam–triple-staff, kalpam–resembling vajra–the thunderbolt jayam–for conquering tribhuvana–the three worlds. [5]

O lord! Seeing the hearts of the wise filled with sadness as a result of the influence of time, you roam from place to place to subdue the illusionists, the misconceptions produced by Kali, and the wicked by distributing Gaura’s message and Name, carrying your tridaṇḍa, which resembles the thunderbolt for conquering the three worlds.

বর্ষায়াং বৈ সজল-জলদো বাদয়ন্ মন্দ্রভেরিং
যদ্বদ্বিশ্বে ভ্রমতি বহুধা বারিধারাঞ্চ বর্ষন্ ।
তদ্বদ্ভূমৌ ভ্রমসি সগণৈ র্ঘোযয়ন গৌরগাথা
নিত্যং দিব্যামৃতসুকরুণাং ত্বং হি দেব প্রবর্ষন্ ॥

varṣāyāṁ vai sajala-jalado vādayan mandra-bheriṁ
yadvad viśve bhramati bahudhā vāridhārāñ cha varṣan
tadvad bhūmau bhramasi sagaṇair ghoṣayan gaura-gāthā
nityaṁ divyāmṛta-sukaruṇāṁ tvaṁ hi deva pravarṣan

vai–Indeed yadvat–as sajala-jaladaḥ–the water-bearing cloud bhramati–circles viśve–in the sky varṣāyām–during the rainly season vādayan–playing [its] mandra-bherim–deep kettle-drum cha–and bahudhā–profusely varṣan–showering vāridhārām–torrents of rain, tadvat–so tvam–you hi–verily bhramasi–wander bhūmau–over the earth sagaṇaiḥ–with [your] associates ghoṣayan–proclaiming gāthāḥ–the glories gaura–of Śrī Gaura [and] nityam–constantly pravarṣan–shower down divya–the divine amṛta–nectar sukaruṇām–of [your] mercy, deva–O lord!

As the rain-clouds play their deep kettle-drums, circle in the sky, and profusely shower torrents of rain during the rainy season, so you wander over the earth with your associates proclaiming the glories of Śrī Gaura and constantly shower down the divine nectar of your mercy, O lord!

শ্রীচৈতন্যবিলাসধামনি নবদ্বীপাশ্রমে সুন্দরে
শ্রীগৌরাঙ্গবিধোস্তথা ব্রজযুনোঃ সেবাসুধাসম্পদম্ ।
তন্বন্ গাঙ্গতটে দয়াময়বিভো সাধূন্ সমাহ্লাদয়ন্
শ্রীরূপানুগসম্প্রদায়বিভবানুদ্ভাসয়ন্ ভাসসে ॥৭॥

śrī-chaitanya-vilāsa-dhāmani navadvīpāśrame sundare
śrī-gaurāṅga-vidhos tathā vraja-yunoḥ sevā-sudhā-sampadam
tanvan gāṅga-taṭe dayāmaya-vibho sādhūn samāhlādayan
śrī-rūpānuga-sampradāya-vibhavān udbhāsayan bhāsase [7]

[O] dayāmaya–merciful vibho–lord! bhāsase–You speak dhāmani–in the abode vilāsa–of the Pastimes śrī-chaitanya–of Śrī Chaitanya sundare–in a beautiful āśrame–āśram navadvīpa–in Nabadwīp taṭe–on the bank gāṅga–of the Ganges [and] tanvan–enhance sampadam–the wealth [that is] sudhā–the nectar sevā–of the service vidhoḥ–of the moon śrī-gaurāṅga–Śrī Gaurāṅga [and] tathā–so also yunoḥ–the youthful couple vraja–of Vraja, samāhlādayan–delighting sādhūn–the wise, [and] udbhāsayan–illuminating vibhavān–the dignity śrī-rūpānuga-sampradāya–of the line of Śrī Rūpa. [7]

O merciful Lord! You speak in the abode of Śrī Chaitanya’s Pastimes in a beautiful āśram in Nabadwīp on the bank of the Ganges, enhance the wealth that is the nectar of the service of the moon Śrī Gaurāṅga and the youthful couple of Vraja, and thus delight the sādhus and illuminate the dignity of the Śrī Rūpānuga sampradāya.

চার্ব্বাকান্ত‑কৃতান্তকোঽখিলগুরুঃ পাষণ্ডশৈলাশনির্
বৌদ্ধ‑ধ্বান্ত‑মতান্ত‑দায়ক-মহামার্ত্তণ্ডচূড়ামণিঃ ।
মায়াবাদ‑মহাবিবর্ত্ত‑গহণাজ্জীবান্ সমুদ্ধারযন্
শ্রীগৌরেন্দু-জয়ধ্বজো বিজয়তে স্বামিন্ ভবান্নিত্যশঃ ॥৮॥

chārvākāntakṛtāntako ’khila-guruḥ pāṣaṇḍa-śailāśanir
bauddha-dhvānta-matāntadāyaka-mahāmārttaṇḍa-chūḍāmaṇiḥ
māyāvāda-mahāvivartta-gahaṇāj jīvān samuddhārayan
śrī-gaurendu-jayadhvajo vijayate swāmin bhavān nityaśaḥ [8]

swāmin–O master! [As] guruḥ–the Guru akhila–of all, kṛtāntakaḥ–the destroyer anta–of the conclusion chārvāka–of Chārvāk Muni, aśaniḥ–the thunderbolt śaila–on the mountain pāṣaṇḍa–of misconception, chūḍā–the crown maṇiḥ–jewel [amongst] mahāmārttaṇḍa–the great suns [who are] antadāyaka–demolishers dhvānta–of the dark mata–conception bauddha–of the Buddhists, bhavān–you samuddhārayan–rescue jīvān–souls gahaṇāt–from the abyss mahāvivartta–of the greatest illusion, māyāvāda–illusionism, [and] vijayate–are victorious nityaśaḥ–always [as] jayadhvajaḥ–the victory flag indu–of the moon śrī-gaura–Śrī Gaura. [8]

O master! As the universal Guru, the destroyer of the conclusion of Chārvāk Muni, the thunderbolt on the mountain of misconception, and the crown jewel amongst the great suns who demolish the dark conception of the Buddhists, you rescue souls from the abyss of the greatest illusion, māyāvād, and are ever victorious as the victory flag of the moon Śrī Gaura.

শ্রীগৌরাঙ্গসরস্বতীধুনিধর শ্রীভক্তিসংরক্ষক
শ্রীসিদ্ধান্তসরস্বতীপ্রিয়বর ন্যাসীশ্বর শ্রীগুরো ।
অদ্যোদেব ভবৎ শুভোদয়দিনে সংপ্রার্থয়েঽহং বিভো
পাদাব্জে খলু নিত্যভৃত্য ইতি মে কারুণ্যমাতন্বতাম্ ॥৯॥

śrī-gaurāṅga-sarasvatī-dhunidhara śrī-bhakti-saṁrakṣaka
śrī-siddhānta-sarasvatī-priya-vara nyāsīśvara śrī-guro
adyo deva bhavat śubhodaya-dine saṁprārthaye ‘haṁ vibho
pādābje khalu nitya-bhṛtya iti me kāruṇyamātanvatām [9]

dhara–O carrier dhuni–of the current śrī-gaurāṅga–coming from Śrī Gaurāṅga sarasvatī–through Śrīla Saraswatī Ṭhākur! saṁrakṣaka–O grand guardian śrī-bhakti–of pure devotion! priya–O dear vara–most śrī-siddhānta-sarasvatī–of Śrī Siddhānta Saraswatī! īśvara–O general nyāsī–the sannyāsīs! śrī-guro–O divine dispeller of darkness! deva–O master! vibho–O lord! adya–Today [on the] dine–day [of] bhavat–your śubha–auspicious udaya–appearance, aham–I saṁprārthaye–wholeheartedly pray [that you] ātanvatām–will extend [your] kāruṇyam–mercy me–to me khalu–indeed iti–as [an] nitya–eternal bhṛtya–servant [of your] abje–lotus pāda–feet. [9]

O carrier of the current coming from Śrī Gaurāṅga through Śrīla Saraswatī Ṭhākur! O grand guardian of pure devotion! O dearmost of Śrī Siddhānta Saraswatī! O general of the sannyāsīs! O divine dispeller of darkness! O master! O lord! Today on the day of your auspicious appearance, I wholeheartedly pray that you will extend your mercy to me as an eternal servant of your lotus feet.

, ,