Acharya-Maharaj-Blue-Sky

Obstacles on the Path of Devotion

In this lecture extracted from his darshan on 7th September, 2010, Srila Acharya Maharaj systematically explains the varieties of obstacles practitioners face on the path of pure devotion and resoundingly underscores the essential principles and realisations practitioners need in order to persevere over these obstacles. Within this lecture he cites a number of the verses he places predominant emphasis on within his preaching. Listeners are encouraged to view the verses linked below and their translations as they attentively take in the lecture.

Obstacles on the Path of Devotion.mp3

[audio:https://gaudiyadarshan.com/wp-content/uploads/2011/07/100907-Nabadwip.mp3|titles=100907 Nabadwip Obstacles on the Path of Devotion]

chāri varṇāśramī yadi kṛṣṇa nāhi bhaje
(Śrī Chaitanya-charitāmta: Madhya‑līlā, 22.26)

anya-abhilāṣa chhāḍi’, jñāna karma parihari’,
(Śrīla Narottam Ṭhākur: Prema-bhakti-chandrikā, 2.1)

anyābhilāṣitā-śūnyaṁ jñāna-karmādy-anāvṛtam
(Bhakti-rasāmṛta-sindhu: 1.1.11)

ādau śraddhā tataḥ sādhu-saṅgo ‘tha bhajana-kriyā
(Bhakti-rasāmṛta-sindhu: Pūrva-vibhāga, 4.15–16)

sādhu-saga, nāma‑kīrtana, bhāgavata-śravaa
(Śrī Chaitanya-charitāmta: Madhya‑līlā, 22.124)

kāma’ kṛṣṇa-karmārpaṇe, ‘krodha’ bhakta-dveṣi-jane,
(Prema-bhakti-chandrikā: 2.10)

bhukti-mukti ādi-vāñchhā yadi mane haya
(Śrī Chaitanya-charitāmta: Madhya‑līlā, 19.175)

aprākta vastu nahe prākta-gochara
(Śrī Chaitanya-charitāmta: Madhya‑līlā, 9.194)

andhibhūta chakṣu yāra viṣaya dhūlite
ki-rūpe se para-tattva pāibe dekhite

, , , ,